लेख भारत में दर्शन का आधार है ‘संवाद’ December 3, 2021 by लोकेन्द्र सिंह राजपूत | Leave a Comment लोकेन्द्र सिंह सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥2॥ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् l समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥3॥ समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा वः सुसहासति ॥4॥ ऋग्वेद के 10वें मंडल का […] Read more » Dialogue is the basis of philosophy in India भारत में दर्शन का आधार